31 Sarga उत्तरकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकत्रिंशः सर्गः

अगस्त्यमुखाद्बहुशोरावणविजयश्राविणारामेण तंप्रति रावणजेतृसत्वसंदेहेनप्रश्ने तंप्रत्य -गस्त्येन रावणपराजयकथनोपक्रमः ॥ १ ॥ कार्तवीर्यार्जुनजिगीषयामाहिष्मतींगतेनरावणेन तदमात्याम्प्रति राज्ञिरणायनिजाह्वाननिवेदनचोदना ॥ २ ॥ तैर्नगरेऽर्जुनासांनिध्यंबोधितेनरावणेन नर्मदामेत्य तत्रस्त्रानाह्निककरणपूर्वकं तत्पुलिनेसचिवानीतकुसुमादिसाधनैः शिवलिङ्गार्चनो -पक्रमः ॥ ३ ॥

 

ततो रामो महातेजा विस्मयात्पुनरेव हि ।

उवाच प्रणतो वाक्यमगस्त्यमृषिसत्तमम् ॥ १ ॥

भगवन्राक्षसः क्रूरो यदाप्रभृति मेदिनीम् ।

पर्यटत्किं तदा लोका: शून्या आसन्द्विजोत्तम ॥ २ ॥

राजा वा राजमात्रो वा किं तदा नात्र कश्चन ।

धर्षणं येन न प्राप्तो रावणो राक्षसेश्वरः ॥ ३ ॥

येन कारणेन रावणो धर्षणं न प्राप्तः । तस्मात्तदा तत्काले राजाक्षत्रियोवा राजमात्रोवा अक्षत्रियोपि प्रभुर्वा कश्चन नासीत् ।। ३ ।।

 

उताहो हतवीर्यास्ते बभूवुः पृथिवीक्षितः ।

बहिष्कृता वराश्चैव बहवो निर्जिता नृपाः ॥ ४ ॥

उताहो इति पक्षान्तरे वर्तते । अथवा विद्यमानाएव पृथिवीक्षितः हतवीर्याः वीर्यरहिता आसन् । अथवा वीर्यवत्त्वेपि वरास्त्रैर्दिव्यास्त्रैर्बहिष्कृताः सन्तः निर्जिताः इत्युवाचेति पूर्वेणान्वयः ॥ ४ ॥

 

राघवस्य वचः श्रुत्वा ह्यगस्त्यो भगवानृषिः ।

उवाच रामं प्रहसन्पितामह इवेश्वरम् ॥ ५ ॥

इत्येवं बाधमानस्तु पार्थिवान्पार्थिवर्षभ ।

चचार रावणो राम पृथिवीं पृथिवीपते ॥ ६ ॥

रावणापजयस्मरणप्रीत्या प्रहसन्नित्युक्तं । रामस्यामर्षो वर्तत इति मुनेर्मन्दहासो वा । ईश्वरं अग्निप्रधानशौर्यादिक्षत्रगुणं रुद्रं ॥ ५-६ ।।

 

ततो माहिष्मतीं नाम पुरीं स्वर्गपुरीप्रभाम् ।

संप्राप्तो यत्र सान्निध्यं सदाऽऽसीद्वसुरेतसः ॥ ७ ॥

वसुरेतसः अग्ने: सान्निध्यं प्राकाररूपेण नित्यसान्निध्यमित्यर्थः ॥ ७  ।।

 

तुल्य आसीन्नृपस्तस्य प्रभावाद्वसुरेतसः ।

अर्जुनो नाम यत्राग्निः शरकुण्डेशयः सदा ॥ ८ ॥

शरकुण्डेशयः शरास्तरणवत् कुण्डमग्निकुण्डं तत्र शेत इति तथा । पचाद्यच् शयवासवासिषु इत्यलुक् ॥ ८ ॥

 

तमेव दिवसं सोथ हैहयाधिपतिर्बली ।

अर्जुनो नर्मदां रन्तुं गतः स्त्रीभिः सहेश्वरः ॥ ९ ॥

तमेव दिवसं सोथ रावणस्तत्र आगतः ।

रावणो राक्षसेन्द्रस्तु तस्यामात्यानपृच्छत ॥ १० ॥

क्वार्जुनो नृपतिः शीघ्रं सम्यगाख्यातुमर्हथ ।

रावणोऽहमनुप्राप्तो युद्धेप्सुर्नृवरेण ह ।

समागमनमप्यग्रे युष्माभिः सन्निवेद्यताम् ॥ ११ ॥

तमेवदिवसमिति, यस्मिन्दिवसे रावणोगतस्तस्मिन्नेव दिवसइत्यर्थः। स्त्रीभी रन्तुं नर्मदां गत इत्यन्वयः । ईश्वरः राजा ॥ ९-११ ।।

 

इत्येवं रावणोक्तास्ते अमात्याः सुविपश्चितः ।

अब्रुवन्राक्षसपतिमसान्निध्यं महीपतेः ॥ १२ ॥

अब्रुवन् ब्रुवते स्म ॥ १२ ॥

 

श्रुत्वा विश्रवसः पुत्रः पौराणामर्जुनं गतम् ।

अपसृत्यागतो विन्ध्यं हिमवत्सन्निभं गिरिम् ।। १३ ।।

विश्रवसः पुत्रो रावणः। पौराणां मुखादिति शेषः । अपसृत्य पुरान्निवृत्त्य ॥ १३ ॥

 

स तमभ्रमिवाविष्टमुद्भ्रान्तमिव मेदिनीम् ।

अपश्यद्रावणो विन्ध्यमालिखन्तमिवाम्बरम् ॥ १४ ॥

स इत्यादिसार्धपञ्चकं ॥ अभ्रमिव महामेघमिवाविष्टं । मेदिनीमुद्धान्तमिव उद्भिद्योद्गतमिव ॥ १४ ॥

 

सहस्रशिखरोपेतं सिंहाध्युपितकन्दरम् ।

प्रपातपतितस्तोयैः साट्टहासमिवाम्बुधिम् ॥ १५ ॥

देवदानवगन्धर्वैः साप्सरोगणकिन्नरैः ।

स्वस्त्रीभिः क्रीडमानैश्च स्वर्गभूतं महोच्छ्रयम् ॥ १६ ॥

सहस्रशिखरोपेतं । प्रपातपतितैः तटात्पतितैः । प्रपातस्तु तट इत्यमरः ।। १५-१६ ॥

 

नदीभि: स्यन्दमानाभिः स्फाटिकप्रतिमं जलम् ।

फणाभिश्चलजिह्वाभिरनन्तमिव विष्ठितम् ।। १७ ।।

स्फटिकप्रतिमं जलं स्यन्दमानाभिर्नदीभिर्हेतुभिर्जिह्वाभिरुपलक्षितमनन्तमिव विष्ठितं ।। १७ ।।

 

उत्क्रामन्तं दरीवन्तं हिमवत्सन्निभं गिरिम् ।

पश्यमानस्ततो विन्ध्यं रावणो नर्मदां ययौ ।

चलोपलजलां पुण्यां पश्चिमोदधिगामिनीम् ॥ १८ ॥

महिषैः सृमरैः सिंहैः शार्दूलर्क्षगजोत्तमैः ।

उष्णाभितप्तैस्तृषितैः संक्षोभितजलाशयाम् ॥ १९ ॥

चक्रवाकै: सकारण्डैः सहसजलकुक्कुटैः ।

सारसैश्च सदा मत्तै: सुकुजद्भिः समावृताम् ॥ २० ॥

उत्क्रामन्तंऊर्ध्वं व्याप्नुवानं । उल्कावन्तमिति पाठान्तरं । चलोपलजलां उपलेषु चलानि जलानि यस्यास्तां । चलोपलामलामिति पाठे जलवेगेन चलोपलतया निर्मलां ॥ १८-२० ॥

 

फुल्लद्रुमकृतोत्तंसां चक्रवाकयुगस्तनीम् ।

विस्तीर्णपुलिनश्रोणीं हंसावलिसुमेखलाम् ॥ २१ ॥

पुष्परेण्वनुलिप्ताङ्गीं जलफेनामलांशुकाम् ।

जलावगाहसंस्पर्शां फुल्लोत्पलशुभेक्षणाम् ॥ २२ ॥

पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।

इष्टामिव वरां नारीभवगाह्य दशाननः ॥ २३ ॥

स तस्याः पुलिने रम्ये नानामुनिनिषेविते ।

उपोपविष्टे: सचिवैः सार्धं राक्षसपुङ्गवः ॥ २४ ॥

अथ नर्मदायाः स्त्रीसाम्यमाह – फुल्लद्रुमेत्यादिना ॥ २१-२४ ॥

 

प्रख्याय नर्मदां चाथ गङ्गेयमिति रावणः ।

नर्मदादर्शजं हर्षमाप्तवान्राक्षसाधिपः ॥ २५ ॥

नर्मदां गङ्गेयमिति प्रख्याय प्रशस्य ॥ २५ ॥

 

उवाच सचिवांस्तत्र सलीलं शुकसारणौ ॥ २६ ॥

सलीलं सविलासं ॥ २६ ॥

 

एष रश्मिसहस्रेण जगत्कृत्वैव काञ्चनम् ।

तीक्ष्णतापकरः सूर्यो नभसोऽर्धं समाश्रितः ॥

मामासीनं विदित्वेह चन्द्रायति दिवाकरः ॥ २७ ॥

नर्मदाजलशीतश्च सुगन्धिः श्रमनाशनः ।

मद्भयादनिलोप्यत्र वात्येष सुसमाहितः ॥ २८ ॥

एष इत्यादिसार्धं ॥ काञ्चनं कृत्वा सुवर्ण कृत्वेत्यर्थः । चन्द्रायति चन्द्रवदाचरति ।। २७-२८ ॥

 

इयं चापि सरिच्छ्रेष्ठा नर्मदा नर्मवर्धिनी ।

नक्रमीनविहङ्गोर्मि: सभयेवाङ्गना स्थिता ॥ २९ ॥

तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।

चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥ ३० ॥

नर्मवर्धिनी प्रीतिवर्धिनीत्यर्थः ॥ २९-३० ॥

 

ते यूयमवगाहध्वं नर्मदां शर्मदां शुभाम् ।

महापद्ममुखा मत्ता गङ्गामिव महागजाः ।

अस्यां स्नात्वा महानद्यां पाप्मानं विप्रमोक्ष्यथ ॥ ३१ ॥

अवगाहध्वं स्नानं कुरुत । शर्मदां सुखदां । महापद्मः पुण्डरीकाख्यो दिग्गजस्तन्मुखाः महाराजा इव ॥ ३१ ॥

 

अहमप्यद्य पुलिने शरदिन्दुसमप्रभे ।

पुष्पोपहारं शनकैः करिष्यामि कपर्दिनः ॥ ३२ ॥

रावणेनैवमुक्तास्तु प्रहस्तशुकसारणाः ।

समहोदरधूम्राक्षा नर्मदां विजगाहिरे ॥ ३३ ॥

राक्षसेन्द्र गजैस्तैस्तु क्षोभिता नर्मदा नदी ।

वामनाञ्जनपद्माद्यैगङ्गा इव महागजैः ॥ ३४ ॥

ततस्ते राक्षसाः स्नात्वा नर्मदायां महाबलाः ।

उत्तीर्य पुष्पाण्याजह्रुर्बल्यर्थं रावणस्य तु ॥ ३५ ॥

नर्मदापुलिने हृद्ये शुभ्राभ्रसदृशप्रभे ।

राक्षसैस्तु मुहूर्तेन कृतः पुष्पमयो गिरिः ।। ३६ ॥

पुष्पेषूपहृतेष्वेवं रावणो राक्षसेश्वरः ।

अवतीर्णो नदीं स्नातुं गङ्गामिव महागजः ॥ ३७ ॥

तत्र स्नात्वा च विधिवज्जप्त्वा जप्यमनुत्तमम् ।

नर्मदासलिलात्तस्मादुत्ततार स रावणः ॥ ३८ ॥

पुष्पोपहारं पुष्पबलिं ॥ ३२-३८ ॥

 

तत्र क्लिन्नाम्बरं त्यक्त्वा शुक्लवस्त्रसमावृतम् ।

रावणं प्राञ्जलिं यान्तमन्वयुः सर्वराक्षसाः ।

तद्गतीवशमापन्ना मूर्तिमन्त इवाचलाः ॥ ३९ ॥

यत्र यत्र च याति स्म रावणो राक्षसेश्वरः ।

जाम्बूनदमयं लिङ्गं तत्र तत्र स्म नीयते ॥ ४० ॥

वालुकावेदिमध्ये तु तल्लिङ्गं स्थाप्य रावणः ।

अर्चयामास गन्धैश्च पुष्पैश्चामृतगन्धिभिः ॥ ४१ ॥

तत्र नर्मदापुलिने । प्राञ्जलिं रुद्रं प्रति कृताञ्जलिं । तद्गतीवशमिति च्छान्दसो दीर्घः । मूर्तिमन्तः प्राण्याकारा: अचला इव स्थिताः राक्षसाः । तत्र तत्र नीयत इति प्रतिदिवसं देवपूजार्थं तैः राक्षसैरिति शेषः । यदा कैलासे रावणः पीडितो विमुक्तः तदाप्रभृति तत्प्रीत्यर्थं रावणो लिङ्गपूजां करोति स्मेति ज्ञेयम् ॥ ३९-४१ ॥

 

ततः सतामार्तिहरं परं वरं वरप्रदं चन्द्रमयूखभूषणम् ।

समर्चयित्वा स निशाचरो जगौ प्रसार्य हस्तान्प्रणनर्त चाग्रतः ॥ ४२ ॥

जगाविति । सामगानं कृतवानित्यर्थः । साम्नां सहस्रशाखापारगो रावण इति प्रसिद्धिः ॥ ४२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये उत्तरकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३१ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.